Declension table of dhātukāya

Deva

MasculineSingularDualPlural
Nominativedhātukāyaḥ dhātukāyau dhātukāyāḥ
Vocativedhātukāya dhātukāyau dhātukāyāḥ
Accusativedhātukāyam dhātukāyau dhātukāyān
Instrumentaldhātukāyena dhātukāyābhyām dhātukāyaiḥ
Dativedhātukāyāya dhātukāyābhyām dhātukāyebhyaḥ
Ablativedhātukāyāt dhātukāyābhyām dhātukāyebhyaḥ
Genitivedhātukāyasya dhātukāyayoḥ dhātukāyānām
Locativedhātukāye dhātukāyayoḥ dhātukāyeṣu

Compound dhātukāya -

Adverb -dhātukāyam -dhātukāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria