Declension table of ?dhātukāya

Deva

MasculineSingularDualPlural
Nominativedhātukāyaḥ dhātukāyau dhātukāyāḥ
Vocativedhātukāya dhātukāyau dhātukāyāḥ
Accusativedhātukāyam dhātukāyau dhātukāyān
Instrumentaldhātukāyena dhātukāyābhyām dhātukāyaiḥ dhātukāyebhiḥ
Dativedhātukāyāya dhātukāyābhyām dhātukāyebhyaḥ
Ablativedhātukāyāt dhātukāyābhyām dhātukāyebhyaḥ
Genitivedhātukāyasya dhātukāyayoḥ dhātukāyānām
Locativedhātukāye dhātukāyayoḥ dhātukāyeṣu

Compound dhātukāya -

Adverb -dhātukāyam -dhātukāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria