Declension table of ?dhātuka

Deva

MasculineSingularDualPlural
Nominativedhātukaḥ dhātukau dhātukāḥ
Vocativedhātuka dhātukau dhātukāḥ
Accusativedhātukam dhātukau dhātukān
Instrumentaldhātukena dhātukābhyām dhātukaiḥ dhātukebhiḥ
Dativedhātukāya dhātukābhyām dhātukebhyaḥ
Ablativedhātukāt dhātukābhyām dhātukebhyaḥ
Genitivedhātukasya dhātukayoḥ dhātukānām
Locativedhātuke dhātukayoḥ dhātukeṣu

Compound dhātuka -

Adverb -dhātukam -dhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria