Declension table of ?dhātukṣaya

Deva

MasculineSingularDualPlural
Nominativedhātukṣayaḥ dhātukṣayau dhātukṣayāḥ
Vocativedhātukṣaya dhātukṣayau dhātukṣayāḥ
Accusativedhātukṣayam dhātukṣayau dhātukṣayān
Instrumentaldhātukṣayeṇa dhātukṣayābhyām dhātukṣayaiḥ dhātukṣayebhiḥ
Dativedhātukṣayāya dhātukṣayābhyām dhātukṣayebhyaḥ
Ablativedhātukṣayāt dhātukṣayābhyām dhātukṣayebhyaḥ
Genitivedhātukṣayasya dhātukṣayayoḥ dhātukṣayāṇām
Locativedhātukṣaye dhātukṣayayoḥ dhātukṣayeṣu

Compound dhātukṣaya -

Adverb -dhātukṣayam -dhātukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria