Declension table of ?dhātuja

Deva

MasculineSingularDualPlural
Nominativedhātujaḥ dhātujau dhātujāḥ
Vocativedhātuja dhātujau dhātujāḥ
Accusativedhātujam dhātujau dhātujān
Instrumentaldhātujena dhātujābhyām dhātujaiḥ dhātujebhiḥ
Dativedhātujāya dhātujābhyām dhātujebhyaḥ
Ablativedhātujāt dhātujābhyām dhātujebhyaḥ
Genitivedhātujasya dhātujayoḥ dhātujānām
Locativedhātuje dhātujayoḥ dhātujeṣu

Compound dhātuja -

Adverb -dhātujam -dhātujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria