Declension table of ?dhātughoṣā

Deva

FeminineSingularDualPlural
Nominativedhātughoṣā dhātughoṣe dhātughoṣāḥ
Vocativedhātughoṣe dhātughoṣe dhātughoṣāḥ
Accusativedhātughoṣām dhātughoṣe dhātughoṣāḥ
Instrumentaldhātughoṣayā dhātughoṣābhyām dhātughoṣābhiḥ
Dativedhātughoṣāyai dhātughoṣābhyām dhātughoṣābhyaḥ
Ablativedhātughoṣāyāḥ dhātughoṣābhyām dhātughoṣābhyaḥ
Genitivedhātughoṣāyāḥ dhātughoṣayoḥ dhātughoṣāṇām
Locativedhātughoṣāyām dhātughoṣayoḥ dhātughoṣāsu

Adverb -dhātughoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria