Declension table of dhātughnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātughnaḥ | dhātughnau | dhātughnāḥ |
Vocative | dhātughna | dhātughnau | dhātughnāḥ |
Accusative | dhātughnam | dhātughnau | dhātughnān |
Instrumental | dhātughnena | dhātughnābhyām | dhātughnaiḥ |
Dative | dhātughnāya | dhātughnābhyām | dhātughnebhyaḥ |
Ablative | dhātughnāt | dhātughnābhyām | dhātughnebhyaḥ |
Genitive | dhātughnasya | dhātughnayoḥ | dhātughnānām |
Locative | dhātughne | dhātughnayoḥ | dhātughneṣu |