Declension table of ?dhātughna

Deva

MasculineSingularDualPlural
Nominativedhātughnaḥ dhātughnau dhātughnāḥ
Vocativedhātughna dhātughnau dhātughnāḥ
Accusativedhātughnam dhātughnau dhātughnān
Instrumentaldhātughnena dhātughnābhyām dhātughnaiḥ dhātughnebhiḥ
Dativedhātughnāya dhātughnābhyām dhātughnebhyaḥ
Ablativedhātughnāt dhātughnābhyām dhātughnebhyaḥ
Genitivedhātughnasya dhātughnayoḥ dhātughnānām
Locativedhātughne dhātughnayoḥ dhātughneṣu

Compound dhātughna -

Adverb -dhātughnam -dhātughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria