Declension table of ?dhātucūrṇa

Deva

NeuterSingularDualPlural
Nominativedhātucūrṇam dhātucūrṇe dhātucūrṇāni
Vocativedhātucūrṇa dhātucūrṇe dhātucūrṇāni
Accusativedhātucūrṇam dhātucūrṇe dhātucūrṇāni
Instrumentaldhātucūrṇena dhātucūrṇābhyām dhātucūrṇaiḥ
Dativedhātucūrṇāya dhātucūrṇābhyām dhātucūrṇebhyaḥ
Ablativedhātucūrṇāt dhātucūrṇābhyām dhātucūrṇebhyaḥ
Genitivedhātucūrṇasya dhātucūrṇayoḥ dhātucūrṇānām
Locativedhātucūrṇe dhātucūrṇayoḥ dhātucūrṇeṣu

Compound dhātucūrṇa -

Adverb -dhātucūrṇam -dhātucūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria