Declension table of ?dhātucintāmaṇi

Deva

MasculineSingularDualPlural
Nominativedhātucintāmaṇiḥ dhātucintāmaṇī dhātucintāmaṇayaḥ
Vocativedhātucintāmaṇe dhātucintāmaṇī dhātucintāmaṇayaḥ
Accusativedhātucintāmaṇim dhātucintāmaṇī dhātucintāmaṇīn
Instrumentaldhātucintāmaṇinā dhātucintāmaṇibhyām dhātucintāmaṇibhiḥ
Dativedhātucintāmaṇaye dhātucintāmaṇibhyām dhātucintāmaṇibhyaḥ
Ablativedhātucintāmaṇeḥ dhātucintāmaṇibhyām dhātucintāmaṇibhyaḥ
Genitivedhātucintāmaṇeḥ dhātucintāmaṇyoḥ dhātucintāmaṇīnām
Locativedhātucintāmaṇau dhātucintāmaṇyoḥ dhātucintāmaṇiṣu

Compound dhātucintāmaṇi -

Adverb -dhātucintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria