Declension table of ?dhātucandrodaya

Deva

MasculineSingularDualPlural
Nominativedhātucandrodayaḥ dhātucandrodayau dhātucandrodayāḥ
Vocativedhātucandrodaya dhātucandrodayau dhātucandrodayāḥ
Accusativedhātucandrodayam dhātucandrodayau dhātucandrodayān
Instrumentaldhātucandrodayena dhātucandrodayābhyām dhātucandrodayaiḥ dhātucandrodayebhiḥ
Dativedhātucandrodayāya dhātucandrodayābhyām dhātucandrodayebhyaḥ
Ablativedhātucandrodayāt dhātucandrodayābhyām dhātucandrodayebhyaḥ
Genitivedhātucandrodayasya dhātucandrodayayoḥ dhātucandrodayānām
Locativedhātucandrodaye dhātucandrodayayoḥ dhātucandrodayeṣu

Compound dhātucandrodaya -

Adverb -dhātucandrodayam -dhātucandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria