Declension table of ?dhātucandrikā

Deva

FeminineSingularDualPlural
Nominativedhātucandrikā dhātucandrike dhātucandrikāḥ
Vocativedhātucandrike dhātucandrike dhātucandrikāḥ
Accusativedhātucandrikām dhātucandrike dhātucandrikāḥ
Instrumentaldhātucandrikayā dhātucandrikābhyām dhātucandrikābhiḥ
Dativedhātucandrikāyai dhātucandrikābhyām dhātucandrikābhyaḥ
Ablativedhātucandrikāyāḥ dhātucandrikābhyām dhātucandrikābhyaḥ
Genitivedhātucandrikāyāḥ dhātucandrikayoḥ dhātucandrikāṇām
Locativedhātucandrikāyām dhātucandrikayoḥ dhātucandrikāsu

Adverb -dhātucandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria