Declension table of ?dhātrīśvarī

Deva

FeminineSingularDualPlural
Nominativedhātrīśvarī dhātrīśvaryau dhātrīśvaryaḥ
Vocativedhātrīśvari dhātrīśvaryau dhātrīśvaryaḥ
Accusativedhātrīśvarīm dhātrīśvaryau dhātrīśvarīḥ
Instrumentaldhātrīśvaryā dhātrīśvarībhyām dhātrīśvarībhiḥ
Dativedhātrīśvaryai dhātrīśvarībhyām dhātrīśvarībhyaḥ
Ablativedhātrīśvaryāḥ dhātrīśvarībhyām dhātrīśvarībhyaḥ
Genitivedhātrīśvaryāḥ dhātrīśvaryoḥ dhātrīśvarīṇām
Locativedhātrīśvaryām dhātrīśvaryoḥ dhātrīśvarīṣu

Compound dhātrīśvari - dhātrīśvarī -

Adverb -dhātrīśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria