Declension table of ?dhātakitīrtha

Deva

NeuterSingularDualPlural
Nominativedhātakitīrtham dhātakitīrthe dhātakitīrthāni
Vocativedhātakitīrtha dhātakitīrthe dhātakitīrthāni
Accusativedhātakitīrtham dhātakitīrthe dhātakitīrthāni
Instrumentaldhātakitīrthena dhātakitīrthābhyām dhātakitīrthaiḥ
Dativedhātakitīrthāya dhātakitīrthābhyām dhātakitīrthebhyaḥ
Ablativedhātakitīrthāt dhātakitīrthābhyām dhātakitīrthebhyaḥ
Genitivedhātakitīrthasya dhātakitīrthayoḥ dhātakitīrthānām
Locativedhātakitīrthe dhātakitīrthayoḥ dhātakitīrtheṣu

Compound dhātakitīrtha -

Adverb -dhātakitīrtham -dhātakitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria