Declension table of ?dhātakikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativedhātakikhaṇḍam dhātakikhaṇḍe dhātakikhaṇḍāni
Vocativedhātakikhaṇḍa dhātakikhaṇḍe dhātakikhaṇḍāni
Accusativedhātakikhaṇḍam dhātakikhaṇḍe dhātakikhaṇḍāni
Instrumentaldhātakikhaṇḍena dhātakikhaṇḍābhyām dhātakikhaṇḍaiḥ
Dativedhātakikhaṇḍāya dhātakikhaṇḍābhyām dhātakikhaṇḍebhyaḥ
Ablativedhātakikhaṇḍāt dhātakikhaṇḍābhyām dhātakikhaṇḍebhyaḥ
Genitivedhātakikhaṇḍasya dhātakikhaṇḍayoḥ dhātakikhaṇḍānām
Locativedhātakikhaṇḍe dhātakikhaṇḍayoḥ dhātakikhaṇḍeṣu

Compound dhātakikhaṇḍa -

Adverb -dhātakikhaṇḍam -dhātakikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria