Declension table of dhātṛputra

Deva

MasculineSingularDualPlural
Nominativedhātṛputraḥ dhātṛputrau dhātṛputrāḥ
Vocativedhātṛputra dhātṛputrau dhātṛputrāḥ
Accusativedhātṛputram dhātṛputrau dhātṛputrān
Instrumentaldhātṛputreṇa dhātṛputrābhyām dhātṛputraiḥ
Dativedhātṛputrāya dhātṛputrābhyām dhātṛputrebhyaḥ
Ablativedhātṛputrāt dhātṛputrābhyām dhātṛputrebhyaḥ
Genitivedhātṛputrasya dhātṛputrayoḥ dhātṛputrāṇām
Locativedhātṛputre dhātṛputrayoḥ dhātṛputreṣu

Compound dhātṛputra -

Adverb -dhātṛputram -dhātṛputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria