Declension table of ?dhātṛpuṣpikā

Deva

FeminineSingularDualPlural
Nominativedhātṛpuṣpikā dhātṛpuṣpike dhātṛpuṣpikāḥ
Vocativedhātṛpuṣpike dhātṛpuṣpike dhātṛpuṣpikāḥ
Accusativedhātṛpuṣpikām dhātṛpuṣpike dhātṛpuṣpikāḥ
Instrumentaldhātṛpuṣpikayā dhātṛpuṣpikābhyām dhātṛpuṣpikābhiḥ
Dativedhātṛpuṣpikāyai dhātṛpuṣpikābhyām dhātṛpuṣpikābhyaḥ
Ablativedhātṛpuṣpikāyāḥ dhātṛpuṣpikābhyām dhātṛpuṣpikābhyaḥ
Genitivedhātṛpuṣpikāyāḥ dhātṛpuṣpikayoḥ dhātṛpuṣpikāṇām
Locativedhātṛpuṣpikāyām dhātṛpuṣpikayoḥ dhātṛpuṣpikāsu

Adverb -dhātṛpuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria