Declension table of ?dhātṛpuṣpī

Deva

FeminineSingularDualPlural
Nominativedhātṛpuṣpī dhātṛpuṣpyau dhātṛpuṣpyaḥ
Vocativedhātṛpuṣpi dhātṛpuṣpyau dhātṛpuṣpyaḥ
Accusativedhātṛpuṣpīm dhātṛpuṣpyau dhātṛpuṣpīḥ
Instrumentaldhātṛpuṣpyā dhātṛpuṣpībhyām dhātṛpuṣpībhiḥ
Dativedhātṛpuṣpyai dhātṛpuṣpībhyām dhātṛpuṣpībhyaḥ
Ablativedhātṛpuṣpyāḥ dhātṛpuṣpībhyām dhātṛpuṣpībhyaḥ
Genitivedhātṛpuṣpyāḥ dhātṛpuṣpyoḥ dhātṛpuṣpīṇām
Locativedhātṛpuṣpyām dhātṛpuṣpyoḥ dhātṛpuṣpīṣu

Compound dhātṛpuṣpi - dhātṛpuṣpī -

Adverb -dhātṛpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria