Declension table of ?dhātṛbhavana

Deva

NeuterSingularDualPlural
Nominativedhātṛbhavanam dhātṛbhavane dhātṛbhavanāni
Vocativedhātṛbhavana dhātṛbhavane dhātṛbhavanāni
Accusativedhātṛbhavanam dhātṛbhavane dhātṛbhavanāni
Instrumentaldhātṛbhavanena dhātṛbhavanābhyām dhātṛbhavanaiḥ
Dativedhātṛbhavanāya dhātṛbhavanābhyām dhātṛbhavanebhyaḥ
Ablativedhātṛbhavanāt dhātṛbhavanābhyām dhātṛbhavanebhyaḥ
Genitivedhātṛbhavanasya dhātṛbhavanayoḥ dhātṛbhavanānām
Locativedhātṛbhavane dhātṛbhavanayoḥ dhātṛbhavaneṣu

Compound dhātṛbhavana -

Adverb -dhātṛbhavanam -dhātṛbhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria