Declension table of ?dhāsyu

Deva

NeuterSingularDualPlural
Nominativedhāsyu dhāsyunī dhāsyūni
Vocativedhāsyu dhāsyunī dhāsyūni
Accusativedhāsyu dhāsyunī dhāsyūni
Instrumentaldhāsyunā dhāsyubhyām dhāsyubhiḥ
Dativedhāsyune dhāsyubhyām dhāsyubhyaḥ
Ablativedhāsyunaḥ dhāsyubhyām dhāsyubhyaḥ
Genitivedhāsyunaḥ dhāsyunoḥ dhāsyūnām
Locativedhāsyuni dhāsyunoḥ dhāsyuṣu

Compound dhāsyu -

Adverb -dhāsyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria