Declension table of ?dhāsyu

Deva

MasculineSingularDualPlural
Nominativedhāsyuḥ dhāsyū dhāsyavaḥ
Vocativedhāsyo dhāsyū dhāsyavaḥ
Accusativedhāsyum dhāsyū dhāsyūn
Instrumentaldhāsyunā dhāsyubhyām dhāsyubhiḥ
Dativedhāsyave dhāsyubhyām dhāsyubhyaḥ
Ablativedhāsyoḥ dhāsyubhyām dhāsyubhyaḥ
Genitivedhāsyoḥ dhāsyvoḥ dhāsyūnām
Locativedhāsyau dhāsyvoḥ dhāsyuṣu

Compound dhāsyu -

Adverb -dhāsyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria