Declension table of ?dhāryamāṇatva

Deva

NeuterSingularDualPlural
Nominativedhāryamāṇatvam dhāryamāṇatve dhāryamāṇatvāni
Vocativedhāryamāṇatva dhāryamāṇatve dhāryamāṇatvāni
Accusativedhāryamāṇatvam dhāryamāṇatve dhāryamāṇatvāni
Instrumentaldhāryamāṇatvena dhāryamāṇatvābhyām dhāryamāṇatvaiḥ
Dativedhāryamāṇatvāya dhāryamāṇatvābhyām dhāryamāṇatvebhyaḥ
Ablativedhāryamāṇatvāt dhāryamāṇatvābhyām dhāryamāṇatvebhyaḥ
Genitivedhāryamāṇatvasya dhāryamāṇatvayoḥ dhāryamāṇatvānām
Locativedhāryamāṇatve dhāryamāṇatvayoḥ dhāryamāṇatveṣu

Compound dhāryamāṇatva -

Adverb -dhāryamāṇatvam -dhāryamāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria