Declension table of ?dhāryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhāryamāṇam dhāryamāṇe dhāryamāṇāni
Vocativedhāryamāṇa dhāryamāṇe dhāryamāṇāni
Accusativedhāryamāṇam dhāryamāṇe dhāryamāṇāni
Instrumentaldhāryamāṇena dhāryamāṇābhyām dhāryamāṇaiḥ
Dativedhāryamāṇāya dhāryamāṇābhyām dhāryamāṇebhyaḥ
Ablativedhāryamāṇāt dhāryamāṇābhyām dhāryamāṇebhyaḥ
Genitivedhāryamāṇasya dhāryamāṇayoḥ dhāryamāṇānām
Locativedhāryamāṇe dhāryamāṇayoḥ dhāryamāṇeṣu

Compound dhāryamāṇa -

Adverb -dhāryamāṇam -dhāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria