Declension table of dhārtarājñakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārtarājñakaḥ | dhārtarājñakau | dhārtarājñakāḥ |
Vocative | dhārtarājñaka | dhārtarājñakau | dhārtarājñakāḥ |
Accusative | dhārtarājñakam | dhārtarājñakau | dhārtarājñakān |
Instrumental | dhārtarājñakena | dhārtarājñakābhyām | dhārtarājñakaiḥ |
Dative | dhārtarājñakāya | dhārtarājñakābhyām | dhārtarājñakebhyaḥ |
Ablative | dhārtarājñakāt | dhārtarājñakābhyām | dhārtarājñakebhyaḥ |
Genitive | dhārtarājñakasya | dhārtarājñakayoḥ | dhārtarājñakānām |
Locative | dhārtarājñake | dhārtarājñakayoḥ | dhārtarājñakeṣu |