Declension table of ?dhārtarāṣṭrī

Deva

FeminineSingularDualPlural
Nominativedhārtarāṣṭrī dhārtarāṣṭryau dhārtarāṣṭryaḥ
Vocativedhārtarāṣṭri dhārtarāṣṭryau dhārtarāṣṭryaḥ
Accusativedhārtarāṣṭrīm dhārtarāṣṭryau dhārtarāṣṭrīḥ
Instrumentaldhārtarāṣṭryā dhārtarāṣṭrībhyām dhārtarāṣṭrībhiḥ
Dativedhārtarāṣṭryai dhārtarāṣṭrībhyām dhārtarāṣṭrībhyaḥ
Ablativedhārtarāṣṭryāḥ dhārtarāṣṭrībhyām dhārtarāṣṭrībhyaḥ
Genitivedhārtarāṣṭryāḥ dhārtarāṣṭryoḥ dhārtarāṣṭrīṇām
Locativedhārtarāṣṭryām dhārtarāṣṭryoḥ dhārtarāṣṭrīṣu

Compound dhārtarāṣṭri - dhārtarāṣṭrī -

Adverb -dhārtarāṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria