Declension table of ?dhārtarāṣṭri

Deva

MasculineSingularDualPlural
Nominativedhārtarāṣṭriḥ dhārtarāṣṭrī dhārtarāṣṭrayaḥ
Vocativedhārtarāṣṭre dhārtarāṣṭrī dhārtarāṣṭrayaḥ
Accusativedhārtarāṣṭrim dhārtarāṣṭrī dhārtarāṣṭrīn
Instrumentaldhārtarāṣṭriṇā dhārtarāṣṭribhyām dhārtarāṣṭribhiḥ
Dativedhārtarāṣṭraye dhārtarāṣṭribhyām dhārtarāṣṭribhyaḥ
Ablativedhārtarāṣṭreḥ dhārtarāṣṭribhyām dhārtarāṣṭribhyaḥ
Genitivedhārtarāṣṭreḥ dhārtarāṣṭryoḥ dhārtarāṣṭrīṇām
Locativedhārtarāṣṭrau dhārtarāṣṭryoḥ dhārtarāṣṭriṣu

Compound dhārtarāṣṭri -

Adverb -dhārtarāṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria