Declension table of ?dhārtarāṣṭrapadī

Deva

FeminineSingularDualPlural
Nominativedhārtarāṣṭrapadī dhārtarāṣṭrapadyau dhārtarāṣṭrapadyaḥ
Vocativedhārtarāṣṭrapadi dhārtarāṣṭrapadyau dhārtarāṣṭrapadyaḥ
Accusativedhārtarāṣṭrapadīm dhārtarāṣṭrapadyau dhārtarāṣṭrapadīḥ
Instrumentaldhārtarāṣṭrapadyā dhārtarāṣṭrapadībhyām dhārtarāṣṭrapadībhiḥ
Dativedhārtarāṣṭrapadyai dhārtarāṣṭrapadībhyām dhārtarāṣṭrapadībhyaḥ
Ablativedhārtarāṣṭrapadyāḥ dhārtarāṣṭrapadībhyām dhārtarāṣṭrapadībhyaḥ
Genitivedhārtarāṣṭrapadyāḥ dhārtarāṣṭrapadyoḥ dhārtarāṣṭrapadīnām
Locativedhārtarāṣṭrapadyām dhārtarāṣṭrapadyoḥ dhārtarāṣṭrapadīṣu

Compound dhārtarāṣṭrapadi - dhārtarāṣṭrapadī -

Adverb -dhārtarāṣṭrapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria