Declension table of ?dhāroṣṇa

Deva

NeuterSingularDualPlural
Nominativedhāroṣṇam dhāroṣṇe dhāroṣṇāni
Vocativedhāroṣṇa dhāroṣṇe dhāroṣṇāni
Accusativedhāroṣṇam dhāroṣṇe dhāroṣṇāni
Instrumentaldhāroṣṇena dhāroṣṇābhyām dhāroṣṇaiḥ
Dativedhāroṣṇāya dhāroṣṇābhyām dhāroṣṇebhyaḥ
Ablativedhāroṣṇāt dhāroṣṇābhyām dhāroṣṇebhyaḥ
Genitivedhāroṣṇasya dhāroṣṇayoḥ dhāroṣṇānām
Locativedhāroṣṇe dhāroṣṇayoḥ dhāroṣṇeṣu

Compound dhāroṣṇa -

Adverb -dhāroṣṇam -dhāroṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria