Declension table of ?dhāroṣṇa

Deva

MasculineSingularDualPlural
Nominativedhāroṣṇaḥ dhāroṣṇau dhāroṣṇāḥ
Vocativedhāroṣṇa dhāroṣṇau dhāroṣṇāḥ
Accusativedhāroṣṇam dhāroṣṇau dhāroṣṇān
Instrumentaldhāroṣṇena dhāroṣṇābhyām dhāroṣṇaiḥ dhāroṣṇebhiḥ
Dativedhāroṣṇāya dhāroṣṇābhyām dhāroṣṇebhyaḥ
Ablativedhāroṣṇāt dhāroṣṇābhyām dhāroṣṇebhyaḥ
Genitivedhāroṣṇasya dhāroṣṇayoḥ dhāroṣṇānām
Locativedhāroṣṇe dhāroṣṇayoḥ dhāroṣṇeṣu

Compound dhāroṣṇa -

Adverb -dhāroṣṇam -dhāroṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria