Declension table of ?dhārmyāyaṇa

Deva

MasculineSingularDualPlural
Nominativedhārmyāyaṇaḥ dhārmyāyaṇau dhārmyāyaṇāḥ
Vocativedhārmyāyaṇa dhārmyāyaṇau dhārmyāyaṇāḥ
Accusativedhārmyāyaṇam dhārmyāyaṇau dhārmyāyaṇān
Instrumentaldhārmyāyaṇena dhārmyāyaṇābhyām dhārmyāyaṇaiḥ dhārmyāyaṇebhiḥ
Dativedhārmyāyaṇāya dhārmyāyaṇābhyām dhārmyāyaṇebhyaḥ
Ablativedhārmyāyaṇāt dhārmyāyaṇābhyām dhārmyāyaṇebhyaḥ
Genitivedhārmyāyaṇasya dhārmyāyaṇayoḥ dhārmyāyaṇānām
Locativedhārmyāyaṇe dhārmyāyaṇayoḥ dhārmyāyaṇeṣu

Compound dhārmyāyaṇa -

Adverb -dhārmyāyaṇam -dhārmyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria