Declension table of ?dhārmikatva

Deva

NeuterSingularDualPlural
Nominativedhārmikatvam dhārmikatve dhārmikatvāni
Vocativedhārmikatva dhārmikatve dhārmikatvāni
Accusativedhārmikatvam dhārmikatve dhārmikatvāni
Instrumentaldhārmikatvena dhārmikatvābhyām dhārmikatvaiḥ
Dativedhārmikatvāya dhārmikatvābhyām dhārmikatvebhyaḥ
Ablativedhārmikatvāt dhārmikatvābhyām dhārmikatvebhyaḥ
Genitivedhārmikatvasya dhārmikatvayoḥ dhārmikatvānām
Locativedhārmikatve dhārmikatvayoḥ dhārmikatveṣu

Compound dhārmikatva -

Adverb -dhārmikatvam -dhārmikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria