Declension table of ?dhārmikatā

Deva

FeminineSingularDualPlural
Nominativedhārmikatā dhārmikate dhārmikatāḥ
Vocativedhārmikate dhārmikate dhārmikatāḥ
Accusativedhārmikatām dhārmikate dhārmikatāḥ
Instrumentaldhārmikatayā dhārmikatābhyām dhārmikatābhiḥ
Dativedhārmikatāyai dhārmikatābhyām dhārmikatābhyaḥ
Ablativedhārmikatāyāḥ dhārmikatābhyām dhārmikatābhyaḥ
Genitivedhārmikatāyāḥ dhārmikatayoḥ dhārmikatānām
Locativedhārmikatāyām dhārmikatayoḥ dhārmikatāsu

Adverb -dhārmikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria