Declension table of ?dhārmapattana

Deva

NeuterSingularDualPlural
Nominativedhārmapattanam dhārmapattane dhārmapattanāni
Vocativedhārmapattana dhārmapattane dhārmapattanāni
Accusativedhārmapattanam dhārmapattane dhārmapattanāni
Instrumentaldhārmapattanena dhārmapattanābhyām dhārmapattanaiḥ
Dativedhārmapattanāya dhārmapattanābhyām dhārmapattanebhyaḥ
Ablativedhārmapattanāt dhārmapattanābhyām dhārmapattanebhyaḥ
Genitivedhārmapattanasya dhārmapattanayoḥ dhārmapattanānām
Locativedhārmapattane dhārmapattanayoḥ dhārmapattaneṣu

Compound dhārmapattana -

Adverb -dhārmapattanam -dhārmapattanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria