Declension table of ?dhārmapatī

Deva

FeminineSingularDualPlural
Nominativedhārmapatī dhārmapatyau dhārmapatyaḥ
Vocativedhārmapati dhārmapatyau dhārmapatyaḥ
Accusativedhārmapatīm dhārmapatyau dhārmapatīḥ
Instrumentaldhārmapatyā dhārmapatībhyām dhārmapatībhiḥ
Dativedhārmapatyai dhārmapatībhyām dhārmapatībhyaḥ
Ablativedhārmapatyāḥ dhārmapatībhyām dhārmapatībhyaḥ
Genitivedhārmapatyāḥ dhārmapatyoḥ dhārmapatīnām
Locativedhārmapatyām dhārmapatyoḥ dhārmapatīṣu

Compound dhārmapati - dhārmapatī -

Adverb -dhārmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria