Declension table of dhārmapata

Deva

MasculineSingularDualPlural
Nominativedhārmapataḥ dhārmapatau dhārmapatāḥ
Vocativedhārmapata dhārmapatau dhārmapatāḥ
Accusativedhārmapatam dhārmapatau dhārmapatān
Instrumentaldhārmapatena dhārmapatābhyām dhārmapataiḥ
Dativedhārmapatāya dhārmapatābhyām dhārmapatebhyaḥ
Ablativedhārmapatāt dhārmapatābhyām dhārmapatebhyaḥ
Genitivedhārmapatasya dhārmapatayoḥ dhārmapatānām
Locativedhārmapate dhārmapatayoḥ dhārmapateṣu

Compound dhārmapata -

Adverb -dhārmapatam -dhārmapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria