Declension table of ?dhāritā

Deva

FeminineSingularDualPlural
Nominativedhāritā dhārite dhāritāḥ
Vocativedhārite dhārite dhāritāḥ
Accusativedhāritām dhārite dhāritāḥ
Instrumentaldhāritayā dhāritābhyām dhāritābhiḥ
Dativedhāritāyai dhāritābhyām dhāritābhyaḥ
Ablativedhāritāyāḥ dhāritābhyām dhāritābhyaḥ
Genitivedhāritāyāḥ dhāritayoḥ dhāritānām
Locativedhāritāyām dhāritayoḥ dhāritāsu

Adverb -dhāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria