Declension table of ?dhāri

Deva

MasculineSingularDualPlural
Nominativedhāriḥ dhārī dhārayaḥ
Vocativedhāre dhārī dhārayaḥ
Accusativedhārim dhārī dhārīn
Instrumentaldhāriṇā dhāribhyām dhāribhiḥ
Dativedhāraye dhāribhyām dhāribhyaḥ
Ablativedhāreḥ dhāribhyām dhāribhyaḥ
Genitivedhāreḥ dhāryoḥ dhārīṇām
Locativedhārau dhāryoḥ dhāriṣu

Compound dhāri -

Adverb -dhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria