Declension table of ?dhāreśvara

Deva

MasculineSingularDualPlural
Nominativedhāreśvaraḥ dhāreśvarau dhāreśvarāḥ
Vocativedhāreśvara dhāreśvarau dhāreśvarāḥ
Accusativedhāreśvaram dhāreśvarau dhāreśvarān
Instrumentaldhāreśvareṇa dhāreśvarābhyām dhāreśvaraiḥ dhāreśvarebhiḥ
Dativedhāreśvarāya dhāreśvarābhyām dhāreśvarebhyaḥ
Ablativedhāreśvarāt dhāreśvarābhyām dhāreśvarebhyaḥ
Genitivedhāreśvarasya dhāreśvarayoḥ dhāreśvarāṇām
Locativedhāreśvare dhāreśvarayoḥ dhāreśvareṣu

Compound dhāreśvara -

Adverb -dhāreśvaram -dhāreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria