Declension table of dhāreśvara

Deva

MasculineSingularDualPlural
Nominativedhāreśvaraḥ dhāreśvarau dhāreśvarāḥ
Vocativedhāreśvara dhāreśvarau dhāreśvarāḥ
Accusativedhāreśvaram dhāreśvarau dhāreśvarān
Instrumentaldhāreśvareṇa dhāreśvarābhyām dhāreśvaraiḥ
Dativedhāreśvarāya dhāreśvarābhyām dhāreśvarebhyaḥ
Ablativedhāreśvarāt dhāreśvarābhyām dhāreśvarebhyaḥ
Genitivedhāreśvarasya dhāreśvarayoḥ dhāreśvarāṇām
Locativedhāreśvare dhāreśvarayoḥ dhāreśvareṣu

Compound dhāreśvara -

Adverb -dhāreśvaram -dhāreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria