Declension table of ?dhārayu

Deva

NeuterSingularDualPlural
Nominativedhārayu dhārayuṇī dhārayūṇi
Vocativedhārayu dhārayuṇī dhārayūṇi
Accusativedhārayu dhārayuṇī dhārayūṇi
Instrumentaldhārayuṇā dhārayubhyām dhārayubhiḥ
Dativedhārayuṇe dhārayubhyām dhārayubhyaḥ
Ablativedhārayuṇaḥ dhārayubhyām dhārayubhyaḥ
Genitivedhārayuṇaḥ dhārayuṇoḥ dhārayūṇām
Locativedhārayuṇi dhārayuṇoḥ dhārayuṣu

Compound dhārayu -

Adverb -dhārayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria