Declension table of ?dhārayitavya

Deva

MasculineSingularDualPlural
Nominativedhārayitavyaḥ dhārayitavyau dhārayitavyāḥ
Vocativedhārayitavya dhārayitavyau dhārayitavyāḥ
Accusativedhārayitavyam dhārayitavyau dhārayitavyān
Instrumentaldhārayitavyena dhārayitavyābhyām dhārayitavyaiḥ dhārayitavyebhiḥ
Dativedhārayitavyāya dhārayitavyābhyām dhārayitavyebhyaḥ
Ablativedhārayitavyāt dhārayitavyābhyām dhārayitavyebhyaḥ
Genitivedhārayitavyasya dhārayitavyayoḥ dhārayitavyānām
Locativedhārayitavye dhārayitavyayoḥ dhārayitavyeṣu

Compound dhārayitavya -

Adverb -dhārayitavyam -dhārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria