Declension table of ?dhārayitṛ

Deva

MasculineSingularDualPlural
Nominativedhārayitā dhārayitārau dhārayitāraḥ
Vocativedhārayitaḥ dhārayitārau dhārayitāraḥ
Accusativedhārayitāram dhārayitārau dhārayitṝn
Instrumentaldhārayitrā dhārayitṛbhyām dhārayitṛbhiḥ
Dativedhārayitre dhārayitṛbhyām dhārayitṛbhyaḥ
Ablativedhārayituḥ dhārayitṛbhyām dhārayitṛbhyaḥ
Genitivedhārayituḥ dhārayitroḥ dhārayitṝṇām
Locativedhārayitari dhārayitroḥ dhārayitṛṣu

Compound dhārayitṛ -

Adverb -dhārayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria