Declension table of ?dhārayiṣṇutā

Deva

FeminineSingularDualPlural
Nominativedhārayiṣṇutā dhārayiṣṇute dhārayiṣṇutāḥ
Vocativedhārayiṣṇute dhārayiṣṇute dhārayiṣṇutāḥ
Accusativedhārayiṣṇutām dhārayiṣṇute dhārayiṣṇutāḥ
Instrumentaldhārayiṣṇutayā dhārayiṣṇutābhyām dhārayiṣṇutābhiḥ
Dativedhārayiṣṇutāyai dhārayiṣṇutābhyām dhārayiṣṇutābhyaḥ
Ablativedhārayiṣṇutāyāḥ dhārayiṣṇutābhyām dhārayiṣṇutābhyaḥ
Genitivedhārayiṣṇutāyāḥ dhārayiṣṇutayoḥ dhārayiṣṇutānām
Locativedhārayiṣṇutāyām dhārayiṣṇutayoḥ dhārayiṣṇutāsu

Adverb -dhārayiṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria