Declension table of ?dhārayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativedhārayiṣṇu_ā dhārayiṣṇu_e dhārayiṣṇu_āḥ
Vocativedhārayiṣṇu_e dhārayiṣṇu_e dhārayiṣṇu_āḥ
Accusativedhārayiṣṇu_ām dhārayiṣṇu_e dhārayiṣṇu_āḥ
Instrumentaldhārayiṣṇu_ayā dhārayiṣṇu_ābhyām dhārayiṣṇu_ābhiḥ
Dativedhārayiṣṇu_āyai dhārayiṣṇu_ābhyām dhārayiṣṇu_ābhyaḥ
Ablativedhārayiṣṇu_āyāḥ dhārayiṣṇu_ābhyām dhārayiṣṇu_ābhyaḥ
Genitivedhārayiṣṇu_āyāḥ dhārayiṣṇu_ayoḥ dhārayiṣṇu_ānām
Locativedhārayiṣṇu_āyām dhārayiṣṇu_ayoḥ dhārayiṣṇu_āsu

Adverb -dhārayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria