Declension table of ?dhārayiṣṇu

Deva

NeuterSingularDualPlural
Nominativedhārayiṣṇu dhārayiṣṇunī dhārayiṣṇūni
Vocativedhārayiṣṇu dhārayiṣṇunī dhārayiṣṇūni
Accusativedhārayiṣṇu dhārayiṣṇunī dhārayiṣṇūni
Instrumentaldhārayiṣṇunā dhārayiṣṇubhyām dhārayiṣṇubhiḥ
Dativedhārayiṣṇune dhārayiṣṇubhyām dhārayiṣṇubhyaḥ
Ablativedhārayiṣṇunaḥ dhārayiṣṇubhyām dhārayiṣṇubhyaḥ
Genitivedhārayiṣṇunaḥ dhārayiṣṇunoḥ dhārayiṣṇūnām
Locativedhārayiṣṇuni dhārayiṣṇunoḥ dhārayiṣṇuṣu

Compound dhārayiṣṇu -

Adverb -dhārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria