Declension table of ?dhārayiṣṇu

Deva

MasculineSingularDualPlural
Nominativedhārayiṣṇuḥ dhārayiṣṇū dhārayiṣṇavaḥ
Vocativedhārayiṣṇo dhārayiṣṇū dhārayiṣṇavaḥ
Accusativedhārayiṣṇum dhārayiṣṇū dhārayiṣṇūn
Instrumentaldhārayiṣṇunā dhārayiṣṇubhyām dhārayiṣṇubhiḥ
Dativedhārayiṣṇave dhārayiṣṇubhyām dhārayiṣṇubhyaḥ
Ablativedhārayiṣṇoḥ dhārayiṣṇubhyām dhārayiṣṇubhyaḥ
Genitivedhārayiṣṇoḥ dhārayiṣṇvoḥ dhārayiṣṇūnām
Locativedhārayiṣṇau dhārayiṣṇvoḥ dhārayiṣṇuṣu

Compound dhārayiṣṇu -

Adverb -dhārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria