Declension table of ?dhārayatkavi

Deva

MasculineSingularDualPlural
Nominativedhārayatkaviḥ dhārayatkavī dhārayatkavayaḥ
Vocativedhārayatkave dhārayatkavī dhārayatkavayaḥ
Accusativedhārayatkavim dhārayatkavī dhārayatkavīn
Instrumentaldhārayatkavinā dhārayatkavibhyām dhārayatkavibhiḥ
Dativedhārayatkavaye dhārayatkavibhyām dhārayatkavibhyaḥ
Ablativedhārayatkaveḥ dhārayatkavibhyām dhārayatkavibhyaḥ
Genitivedhārayatkaveḥ dhārayatkavyoḥ dhārayatkavīnām
Locativedhārayatkavau dhārayatkavyoḥ dhārayatkaviṣu

Compound dhārayatkavi -

Adverb -dhārayatkavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria