Declension table of ?dhārayadvat

Deva

NeuterSingularDualPlural
Nominativedhārayadvat dhārayadvantī dhārayadvatī dhārayadvanti
Vocativedhārayadvat dhārayadvantī dhārayadvatī dhārayadvanti
Accusativedhārayadvat dhārayadvantī dhārayadvatī dhārayadvanti
Instrumentaldhārayadvatā dhārayadvadbhyām dhārayadvadbhiḥ
Dativedhārayadvate dhārayadvadbhyām dhārayadvadbhyaḥ
Ablativedhārayadvataḥ dhārayadvadbhyām dhārayadvadbhyaḥ
Genitivedhārayadvataḥ dhārayadvatoḥ dhārayadvatām
Locativedhārayadvati dhārayadvatoḥ dhārayadvatsu

Adverb -dhārayadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria