Declension table of ?dhārayāṇa

Deva

MasculineSingularDualPlural
Nominativedhārayāṇaḥ dhārayāṇau dhārayāṇāḥ
Vocativedhārayāṇa dhārayāṇau dhārayāṇāḥ
Accusativedhārayāṇam dhārayāṇau dhārayāṇān
Instrumentaldhārayāṇena dhārayāṇābhyām dhārayāṇaiḥ dhārayāṇebhiḥ
Dativedhārayāṇāya dhārayāṇābhyām dhārayāṇebhyaḥ
Ablativedhārayāṇāt dhārayāṇābhyām dhārayāṇebhyaḥ
Genitivedhārayāṇasya dhārayāṇayoḥ dhārayāṇānām
Locativedhārayāṇe dhārayāṇayoḥ dhārayāṇeṣu

Compound dhārayāṇa -

Adverb -dhārayāṇam -dhārayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria