Declension table of ?dhāravākā

Deva

FeminineSingularDualPlural
Nominativedhāravākā dhāravāke dhāravākāḥ
Vocativedhāravāke dhāravāke dhāravākāḥ
Accusativedhāravākām dhāravāke dhāravākāḥ
Instrumentaldhāravākayā dhāravākābhyām dhāravākābhiḥ
Dativedhāravākāyai dhāravākābhyām dhāravākābhyaḥ
Ablativedhāravākāyāḥ dhāravākābhyām dhāravākābhyaḥ
Genitivedhāravākāyāḥ dhāravākayoḥ dhāravākāṇām
Locativedhāravākāyām dhāravākayoḥ dhāravākāsu

Adverb -dhāravākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria