Declension table of ?dhāravāka

Deva

MasculineSingularDualPlural
Nominativedhāravākaḥ dhāravākau dhāravākāḥ
Vocativedhāravāka dhāravākau dhāravākāḥ
Accusativedhāravākam dhāravākau dhāravākān
Instrumentaldhāravākeṇa dhāravākābhyām dhāravākaiḥ dhāravākebhiḥ
Dativedhāravākāya dhāravākābhyām dhāravākebhyaḥ
Ablativedhāravākāt dhāravākābhyām dhāravākebhyaḥ
Genitivedhāravākasya dhāravākayoḥ dhāravākāṇām
Locativedhāravāke dhāravākayoḥ dhāravākeṣu

Compound dhāravāka -

Adverb -dhāravākam -dhāravākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria