Declension table of ?dhārapūta

Deva

NeuterSingularDualPlural
Nominativedhārapūtam dhārapūte dhārapūtāni
Vocativedhārapūta dhārapūte dhārapūtāni
Accusativedhārapūtam dhārapūte dhārapūtāni
Instrumentaldhārapūtena dhārapūtābhyām dhārapūtaiḥ
Dativedhārapūtāya dhārapūtābhyām dhārapūtebhyaḥ
Ablativedhārapūtāt dhārapūtābhyām dhārapūtebhyaḥ
Genitivedhārapūtasya dhārapūtayoḥ dhārapūtānām
Locativedhārapūte dhārapūtayoḥ dhārapūteṣu

Compound dhārapūta -

Adverb -dhārapūtam -dhārapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria