Declension table of ?dhārapūta

Deva

MasculineSingularDualPlural
Nominativedhārapūtaḥ dhārapūtau dhārapūtāḥ
Vocativedhārapūta dhārapūtau dhārapūtāḥ
Accusativedhārapūtam dhārapūtau dhārapūtān
Instrumentaldhārapūtena dhārapūtābhyām dhārapūtaiḥ dhārapūtebhiḥ
Dativedhārapūtāya dhārapūtābhyām dhārapūtebhyaḥ
Ablativedhārapūtāt dhārapūtābhyām dhārapūtebhyaḥ
Genitivedhārapūtasya dhārapūtayoḥ dhārapūtānām
Locativedhārapūte dhārapūtayoḥ dhārapūteṣu

Compound dhārapūta -

Adverb -dhārapūtam -dhārapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria